वांछित मन्त्र चुनें

अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य । इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥

अंग्रेज़ी लिप्यंतरण

antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya | indav indrasya sakhyaṁ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ ||

पद पाठ

अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य । इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥ ८.४८.२

ऋग्वेद » मण्डल:8» सूक्त:48» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:11» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मनुष्य (यथा) जैसे (कलाम्) अपनी अङ्गुली से मृत नख को कटवाकर (संनयामसि) दूर फेंक देते हैं, (यथा+शफम्) जैसे पशुओं के मृत खुर को कटवा कर अलग कर देते हैं अथवा (यथा) जैसे (ऋणम्) ऋण को दूर करते हैं, (एव) वैसे ही (आप्त्ये) व्यापक संसार में जो (दुःस्वप्न्यम्) दुःस्वप्न विद्यमान है, (सर्वम्) उस सबको (संनयामसि) दूर फेंक देते हैं ॥१७॥
भावार्थभाषाः - ईश्वर से प्रार्थना करे कि वह दुःस्वप्न न देखे, क्योंकि उससे हानि होती है। इसका आशय यह है कि अपने शरीर और मन को ऐसा स्वस्थ शान्त नीरोग और प्रसन्न बना रक्खे कि वह स्वप्न न देखे ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मनुष्याः। यथा कलां=मृतनखं स्वाङ्गुल्याः। संनयामसि=अपसारयन्ति। यथा शफं मृतखुरमश्वादीनामपसारयन्ति। यथा च ऋणमपसारयन्ति। एव=तथैव। आप्त्ये त्रिते=यद् दुःस्वप्न्यं विद्यते। तत्सर्वं संनयामसि। अने० ॥१७॥